般若波羅密多心經 - 心無罣礙(梵文)

歌词
gate gate para gate parasan gate bodhi svaha
gate gate para gate parasan gate bodhi svaha
gate gate para gate parasan gate bodhi svaha
--*--
Arya valokitesvara bodhisattvo
gambhirayam prajna paramitayam caryam caramano
vyavalokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
Iha Sariputra!
Rupam sunyata sunyataiva rupam
rupan na prthak sunyata
sunyataya na prthag rupam
yad rupam sa sunyata ya sunyata tad rupam
evam eva vedana samjna samskara vijnanam
Iha Sariputra! sarva-dharmah sunyatalaksana
anutpanna aniruddha amala avimala anuna aparipurnah
tasmac Chariputra sunyatayam
na rupam na vedana na samjna na samskara na Vijnanam
na caksuh srotra ghrana jihva kaya manamsi
na rupa sabda gandha rasa sprastavya dharmah
na caksur dhatur yavan
na manovijnana dhatuh
na avidya na avidya ksayo
yavan na jaramaranam
na jaramaranaksayo
na duhkha samudaya nirodha marga
na jnanam na praptih
na-apraptih tasmad apraptitvad
bodhisattvanam prajnaparamitam asritya viharaty
acittavaranah cittavarana nastitvad atrasto
viparyasa atikranto nistha nirvanah
tryadhva vyavasthitah sarva buddhah prajna-paramitam asritya
anuttaram samyaksambodhim abhisambuddhah
tasmaj jnatavyam prajnaparamita
maha mantro maha vidya mantro
anuttara mantra asamasama mantrah
sarva duhkha prasamanah satyam amithyatvat
prajnaparamitayam ukto mantrah tadyatha :
gate gate para gate parasangate bodhi svaha
--*--
Arya valokitesvara bodhisattvo
gambhirayam prajna paramitayam caryam caramano
vyavalokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
Iha Sariputra!
Rupam sunyata sunyataiva rupam
rupan na prthak sunyata
sunyataya na prthag rupam
yad rupam sa sunyata ya sunyata tad rupam
evam eva vedana samjna samskara vijnanam
Iha Sariputra! sarva-dharmah sunyatalaksana
anutpanna aniruddha amala avimala anuna aparipurnah
tasmac Chariputra sunyatayam
na rupam na vedana na samjna na samskara na Vijnanam
na caksuh srotra ghrana jihva kaya manamsi
na rupa sabda gandha rasa sprastavya dharmah
na caksur dhatur yavan
na manovijnana dhatuh
na avidya na avidya ksayo
yavan na jaramaranam
na jaramaranaksayo
na duhkha samudaya nirodha marga
na jnanam na praptih
na-apraptih tasmad apraptitvad
bodhisattvanam prajnaparamitam asritya viharaty
acittavaranah cittavarana nastitvad atrasto
viparyasa atikranto nistha nirvanah
tryadhva vyavasthitah sarva buddhah prajna-paramitam asritya
anuttaram samyaksambodhim abhisambuddhah
tasmaj jnatavyam prajnaparamita
maha mantro maha vidya mantro
anuttara mantra asamasama mantrah
sarva duhkha prasamanah satyam amithyatvat
prajnaparamitayam ukto mantrah tadyatha :
gate gate para gate parasangate bodhi svaha
专辑信息
1.般若波羅密多心經(中文唱誦)
2.般若波羅密多心經 - 彼岸(梵文)
3.般若波羅密多心經 - 心無罣礙(梵文)
4.般若波羅密多心經(英文)
5.般若波羅密多心經 - 2003版(梵文)
6.般若波羅密多心經 - 2009版(中文)
7.般若波羅密多心經 - 靜坐版(粵語)
8.般若波羅密多心經 - 修行版(粵語)
9.般若波羅密多心經 - 觀音讚(日文)
10.般若波羅密多心經 - 無無明(日文)