歌词
Brahma-vihāra bhāvanā
Aham. avero homi
avyāpajjho homi
anīgho homi
sukhī attānam. pariharāmi
Mama mātāpitaro ācariyā ca
n~āti mittā ca sabrahmacārino ca
averā hontu
avyāpajjhā hontu
anīghā hontu
sukhī attānam. pariharantu
Imasmim. ārāme sabbe yogino
averā hontu
avyāpajjhā hontu
anīghā hontu
sukhī attānam. pariharantu
Imasmim. ārāme
sabbe bhikkhū (bhikkhuniyo ca)
saman.erā (sāman.erīyo) ca
upāsaka upasikāyo ca
averā hontu
avyāpajjhā hontu
anīghā hontu
sukhī attānam. pariharantu
Amhākam.catupaccaya-dāyakā (dāyitāyo)
averā hontu
avyāpajjhā hontu
anīghā hontu
sukhī attānam. pariharantu
Amhākam. ārakkha-devatā
imasmim. vihāre imasmim. āvāse
imasmim. ārāme ārakkha-devatā
averā hontu
avyāpajjhā hontu
anīghā hontu
sukhī attānam. pariharantu
Sabbe sattā
sabbe pān.ā
sabbe bhūtā
sabbe puggalā
sabbe attabhāva-pariyāpannā
sabbā itthiyo
sabbe purisā
sabbe ariyā
sabbe anariyā
sabbe devā
sabbe manussā
sabbe vinipātikā
averā hontu
avyāpajjhā hontu
anīghā hontu
sukhī attānam. pariharantu ;
dukkhā muccantu ;
yathā laddha sampattito
mā vigacchantu ;
kammassakā
Puratthimāya disāya
pacchimāya disāya
uttarāya disāya
dakkhinaya disāya.
puratthimāya anudisāya
pacchimāya anudisāya
uttarāya anudisāya
dhakkhināya anudisāya
het.t.himāya disāya
uparimāya disāya.
sabbe sattā
sabbe pān.ā
sabbe bhūtā
sabbe puggalā
sabbe attabhāva-pariyāpannā
sabbā itthiyo
sabbe purisā
sabbe ariyā
sabbe anariyā
sabbe devā
sabbe manussā
sabbe vinipātikā
averā hontu
avyāpajjhā hontu
anīghā hontu
sukhī attānam. pariharantu ;
dukkhā muccantu ;
yathā laddha sampattito
mā vigacchantu ;
kammassakā
Uddham. yāva bhavaggāca
adhoyāva avīcito
samantā cakkavāl.esu
ye sattā pathavī carā
avyāpajjhā niverāca
nidukkhācānupaddavā
Uddham. yāva bhavaggāca
adhoyāva avīcito
samantācakkavāl.esu
ye sattā udake carā
avyāpajjhā niverāca
nidukkhācānupaddavā
Uddham. yāva bhavaggāca
adhoyāva avīcito
samantā cakkavāl.esu
ye sattā ākāse carā
avyāpajjhā niverā ca
nidukkhācānupaddavā
专辑信息
1.慈经Metta(巴利文唱颂版)
2.慈经(中文念诵版)